Original

क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः ।तं त्वं सात्वत संत्यज्य दस्युधर्मे कथं रतः ॥ २ ॥

Segmented

क्षत्र-धर्मः पुरा दृष्टो यः तु देवैः महात्मभिः तम् त्वम् सात्वत संत्यज्य दस्यु-धर्मे कथम् रतः

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
देवैः देव pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सात्वत सात्वत pos=n,g=m,c=8,n=s
संत्यज्य संत्यज् pos=vi
दस्यु दस्यु pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
रतः रम् pos=va,g=m,c=1,n=s,f=part