Original

रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् ।तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः ।धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ॥ १९ ॥

Segmented

रक्ः च बलिभिः छादयामास सात्यकिम् तम् छाद्यमानम् विशिखैः दृष्ट्वा संनत-पर्वभिः धृष्टद्युम्नो ऽभ्ययात् क्रुद्धः प्रगृह्य महतीम् चमूम्

Analysis

Word Lemma Parse
रक्ः रक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
बलिभिः बलिन् pos=a,g=m,c=3,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
छाद्यमानम् छादय् pos=va,g=m,c=2,n=s,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s