Original

साग्रं शतसहस्रं तु हयानां तस्य धीमतः ।सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ॥ १८ ॥

Segmented

साग्रम् शत-सहस्रम् तु हयानाम् तस्य धीमतः सोमदत्तम् महा-इष्वासम् समन्तात् पर्यरक्षत

Analysis

Word Lemma Parse
साग्रम् साग्र pos=a,g=n,c=1,n=s
शत शत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
तु तु pos=i
हयानाम् हय pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
समन्तात् समन्तात् pos=i
पर्यरक्षत परिरक्ष् pos=v,p=3,n=s,l=lan