Original

शकुनिश्च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः ।पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः ।स्यालस्तव महाबाहुर्वज्रसंहननो युवा ॥ १७ ॥

Segmented

शकुनिः च सु संक्रुद्धः सर्व-शस्त्रभृताम् वरः पुत्र-पौत्रैः परिवृतो भ्रातृभिः च इन्द्र-विक्रमैः स्यालः ते महा-बाहुः वज्र-संहननः युवा

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रैः पौत्र pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
इन्द्र इन्द्र pos=n,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
स्यालः स्याल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s