Original

ततो गजसहस्रेण रथानामयुतेन च ।दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ॥ १६ ॥

Segmented

ततो गज-सहस्रेण रथानाम् अयुतेन च दुर्योधनः सोमदत्तम् परिवार्य व्यवस्थितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गज गज pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
अयुतेन अयुत pos=n,g=n,c=3,n=s
pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part