Original

एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ ।प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ ॥ १५ ॥

Segmented

एवम् आभाष्य च अन्योन्यम् क्रोध-संरक्त-लोचनौ प्रवृत्तौ शर-संपातम् कर्तुम् पुरुष-सत्तमौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आभाष्य आभाष् pos=vi
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनौ लोचन pos=n,g=m,c=1,n=d
प्रवृत्तौ प्रवृत् pos=va,g=m,c=1,n=d,f=part
शर शर pos=n,comp=y
संपातम् सम्पात pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
पुरुष पुरुष pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d