Original

शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह ।यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ।अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि ॥ १४ ॥

Segmented

शपे ऽहम् कृष्ण-चरणैः इष्टापूर्तेन च एव ह यदि त्वाम् स सुतम् पापम् न हन्याम् युधि रोषितः अपयास्यसि चेत् त्यक्त्वा ततो मुक्तो भविष्यसि

Analysis

Word Lemma Parse
शपे शप् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
चरणैः चरण pos=n,g=m,c=3,n=p
इष्टापूर्तेन इष्टापूर्त pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
pos=i
यदि यदि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
रोषितः रोषय् pos=va,g=m,c=1,n=s,f=part
अपयास्यसि अपया pos=v,p=2,n=s,l=lrt
चेत् चेद् pos=i
त्यक्त्वा त्यज् pos=vi
ततो ततस् pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
भविष्यसि भू pos=v,p=2,n=s,l=lrt