Original

तं सिद्धगन्धर्वपिशाचसंघा नागाः सुपर्णाः पितरो वयांसि ।रक्षोगणा भूतगणाश्च द्रौणिमपूजयन्नप्सरसः सुराश्च ॥ १३५ ॥

Segmented

तम् सिद्ध-गन्धर्व-पिशाच-संघाः नागाः सुपर्णाः पितरो वयांसि रक्षः-गणाः भूत-गणाः च द्रौणिम् अपूजयन्न् अप्सरसः सुराः च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सिद्ध सिद्ध pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
पिशाच पिशाच pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
सुपर्णाः सुपर्ण pos=n,g=m,c=1,n=p
पितरो पितृ pos=n,g=,c=1,n=p
वयांसि वयस् pos=n,g=n,c=1,n=p
रक्षः रक्षस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
भूत भूत pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अपूजयन्न् पूजय् pos=v,p=3,n=p,l=lan
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
pos=i