Original

अथ शरशतभिन्नकृत्तदेहैर्हतपतितैः क्षणदाचरैः समन्तात् ।निधनमुपगतैर्मही कृताभूद्गिरिशिखरैरिव दुर्गमातिरौद्रा ॥ १३४ ॥

Segmented

अथ शर-शत-भिन्न-कृत्त-देहैः हत-पतितैः क्षणदाचरैः समन्तात् निधनम् उपगतैः मही कृता अभूत् गिरि-शिखरैः इव दुर्गमा अति रौद्री

Analysis

Word Lemma Parse
अथ अथ pos=i
शर शर pos=n,comp=y
शत शत pos=n,comp=y
भिन्न भिद् pos=va,comp=y,f=part
कृत्त कृत् pos=va,comp=y,f=part
देहैः देह pos=n,g=m,c=3,n=p
हत हन् pos=va,comp=y,f=part
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
क्षणदाचरैः क्षणदाचर pos=n,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
उपगतैः उपगम् pos=va,g=m,c=3,n=p,f=part
मही मही pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
गिरि गिरि pos=n,comp=y
शिखरैः शिखर pos=n,g=n,c=3,n=p
इव इव pos=i
दुर्गमा दुर्गम pos=a,g=f,c=1,n=s
अति अति pos=i
रौद्री रौद्र pos=a,g=f,c=1,n=s