Original

तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप ।पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह ।पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत ॥ १३३ ॥

Segmented

तथा पराङ्मुख-रथम् सैन्यम् यौधिष्ठिरम् नृप पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह पूजितः सर्व-भूतैः च तव पुत्रैः च भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
पराङ्मुख पराङ्मुख pos=a,comp=y
रथम् रथ pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
यौधिष्ठिरम् यौधिष्ठिर pos=a,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
पराजित्य पराजि pos=vi
रणे रण pos=n,g=m,c=7,n=s
वीरो वीर pos=n,g=m,c=1,n=s
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतैः भूत pos=n,g=n,c=3,n=p
pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s