Original

तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः ।द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम् ॥ १३२ ॥

Segmented

तम् हतम् पतितम् ज्ञात्वा धृष्टद्युम्नो महा-रथः द्रौणेः सकाशाद् राज-इन्द्र अपनिन्ये रथ-अन्तरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
सकाशाद् सकाश pos=n,g=m,c=5,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
अपनिन्ये अपनी pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s