Original

स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः ।विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ॥ १३१ ॥

Segmented

स भित्त्वा हृदयम् तस्य राक्षसस्य महा-शरः विवेश वसुधाम् शीघ्रम् स पुङ्खः पृथिवीपते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भित्त्वा भिद् pos=vi
हृदयम् हृदय pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
शरः शर pos=n,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
pos=i
पुङ्खः पुङ्ख pos=n,g=m,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s