Original

मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा ।सकर्णसौबलः संख्ये विनाशं समुपेष्यसि ॥ १३ ॥

Segmented

मृदङ्ग-केतोः तस्य त्वम् तेजसा निहतः पुरा स कर्ण-सौबलः संख्ये विनाशम् समुपेष्यसि

Analysis

Word Lemma Parse
मृदङ्ग मृदङ्ग pos=n,comp=y
केतोः केतु pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
pos=i
कर्ण कर्ण pos=n,comp=y
सौबलः सौबल pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
समुपेष्यसि समुपे pos=v,p=2,n=s,l=lrt