Original

जघान स पृषध्रं च चन्द्रदेवं च मानिनम् ।कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान् ॥ १२९ ॥

Segmented

जघान स पृषध्रम् च चन्द्रदेवम् च मानिनम् कुन्तिभोज-सुतान् च आजौ दशभिः दश जघ्निवान्

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पृषध्रम् पृषध्र pos=n,g=m,c=2,n=s
pos=i
चन्द्रदेवम् चन्द्रदेव pos=n,g=m,c=2,n=s
pos=i
मानिनम् मानिन् pos=a,g=m,c=2,n=s
कुन्तिभोज कुन्तिभोज pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
pos=i
आजौ आजि pos=n,g=m,c=7,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
दश दशन् pos=n,g=n,c=2,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part