Original

त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् ।शत्रुंजयं च बलिनं शक्रलोकं निनाय ह ॥ १२८ ॥

Segmented

त्रिभिः च अन्यैः शरैः तीक्ष्णैः सु पुङ्खैः रुक्ममालिनम् शत्रुंजयम् च बलिनम् शक्र-लोकम् निनाय ह

Analysis

Word Lemma Parse
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
रुक्ममालिनम् रुक्ममालिन् pos=n,g=m,c=2,n=s
शत्रुंजयम् शत्रुंजय pos=n,g=m,c=2,n=s
pos=i
बलिनम् बलिन् pos=a,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
निनाय नी pos=v,p=3,n=s,l=lit
pos=i