Original

बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् ।श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् ॥ १२७ ॥

Segmented

बलानीकम् जयानीकम् जयाश्वम् च अभिहन् श्रुताह्वयम् च राज-इन्द्र द्रौणिः निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
बलानीकम् बलानीक pos=n,g=m,c=2,n=s
जयानीकम् जयानीक pos=n,g=m,c=2,n=s
जयाश्वम् जयाश्व pos=n,g=m,c=2,n=s
pos=i
अभिहन् अभिहन् pos=va,g=m,c=1,n=s,f=part
श्रुताह्वयम् श्रुताह्वय pos=n,g=m,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s