Original

जघान सुरथं नाम द्रुपदस्य सुतं विभुः ।पुनः श्रुतंजयं नाम सुरथस्यानुजं रणे ॥ १२६ ॥

Segmented

जघान सुरथम् नाम द्रुपदस्य सुतम् विभुः पुनः श्रुतंजयम् नाम सुरथस्य अनुजम् रणे

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
सुरथम् सुरथ pos=n,g=m,c=2,n=s
नाम नाम pos=i
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
विभुः विभु pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
श्रुतंजयम् श्रुतंजय pos=n,g=m,c=2,n=s
नाम नाम pos=i
सुरथस्य सुरथ pos=n,g=m,c=6,n=s
अनुजम् अनुज pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s