Original

पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान् ।स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः ॥ १२५ ॥

Segmented

पुनः अपि अति संक्रुद्धः स वृकोदर-पार्षतान् स नाराच-गणैः पार्थान् द्रौणिः विद्ध्वा महा-बलः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
अपि अपि pos=i
अति अति pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
वृकोदर वृकोदर pos=n,comp=y
पार्षतान् पार्षत pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
नाराच नाराच pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s