Original

प्रायादतिमहाघोरं यमक्षयमहोदधिम् ।निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत् ॥ १२४ ॥

Segmented

प्रायाद् अति महा-घोरम् यम-क्षय-महा-उदधिम् निहत्य राक्षसान् बाणैः द्रौणिः हैडिम्बम् आर्दयत्

Analysis

Word Lemma Parse
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
अति अति pos=i
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
यम यम pos=n,comp=y
क्षय क्षय pos=n,comp=y
महा महत् pos=a,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
हैडिम्बम् हैडिम्ब pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan