Original

शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् ।योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ॥ १२३ ॥

Segmented

शोणित-ओघ-महा-वेगाम् द्रौणिः प्रावर्तयत् नदीम् योध-आर्त-रव-निर्घोषाम् क्षतज-ऊर्मि-समाकुलाम्

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
महा महत् pos=a,comp=y
वेगाम् वेग pos=n,g=f,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
प्रावर्तयत् प्रवर्तय् pos=v,p=3,n=s,l=lan
नदीम् नदी pos=n,g=f,c=2,n=s
योध योध pos=n,comp=y
आर्त आर्त pos=a,comp=y
रव रव pos=n,comp=y
निर्घोषाम् निर्घोष pos=n,g=f,c=2,n=s
क्षतज क्षतज pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s