Original

केशशैवलकल्माषां भीरूणां कश्मलावहाम् ।नागेन्द्रहययोधानां शरीरव्ययसंभवाम् ॥ १२२ ॥

Segmented

केश-शैवल-कल्माषाम् भीरूणाम् कश्मल-आवहाम् नाग-इन्द्र-हय-योधानाम् शरीर-व्यय-सम्भवाम्

Analysis

Word Lemma Parse
केश केश pos=n,comp=y
शैवल शैवल pos=n,comp=y
कल्माषाम् कल्माष pos=n,g=f,c=2,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
कश्मल कश्मल pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
हय हय pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
शरीर शरीर pos=n,comp=y
व्यय व्यय pos=n,comp=y
सम्भवाम् सम्भव pos=n,g=f,c=2,n=s