Original

शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् ।मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ॥ १२१ ॥

Segmented

शर-मीनाम् महा-रौद्रीम् प्रास-शक्ति-उग्र-डुण्डुभाम् मज्जा-मांस-महा-पङ्काम् कबन्ध-आवर्जित-उडुपाम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
मीनाम् मीन pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
रौद्रीम् रौद्र pos=a,g=f,c=2,n=s
प्रास प्रास pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
उग्र उग्र pos=a,comp=y
डुण्डुभाम् डुण्डुभ pos=n,g=f,c=2,n=s
मज्जा मज्जा pos=n,comp=y
मांस मांस pos=n,comp=y
महा महत् pos=a,comp=y
पङ्काम् पङ्क pos=n,g=f,c=2,n=s
कबन्ध कबन्ध pos=n,comp=y
आवर्जित आवर्जय् pos=va,comp=y,f=part
उडुपाम् उडुप pos=n,g=f,c=2,n=s