Original

निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् ।अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ॥ ११४ ॥

Segmented

निमेष-अन्तर-मात्रेण स अश्व-सूत-रथ-द्विपाम् अक्षौहिणीम् राक्षसानाम् शितैः बाणैः अशातयत्

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपाम् द्विप pos=n,g=f,c=2,n=s
अक्षौहिणीम् अक्षौहिणी pos=n,g=f,c=2,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अशातयत् शातय् pos=v,p=3,n=s,l=lan