Original

तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् ।अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥ ११३ ॥

Segmented

तत्र अद्भुततमम् द्रौणिः दर्शयामास विक्रमम् अशक्यम् कर्तुम् अन्येन सर्व-भूतेषु भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुततमम् अद्भुततम pos=a,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
अशक्यम् अशक्य pos=a,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अन्येन अन्य pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s