Original

ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् ।अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् ॥ ११२ ॥

Segmented

ततो भीम-आत्मजम् रक्षो धृष्टद्युम्नम् च स अनुगम् अयोधयत धर्म-आत्मा द्रौणिः अक्लिष्ट-कर्म-कृत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीम भीम pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
pos=i
अनुगम् अनुग pos=a,g=m,c=2,n=s
अयोधयत योधय् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s