Original

ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः ।षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत् ॥ १११ ॥

Segmented

ततो रथ-सहस्रेण द्विरदानाम् शतैः त्रिभिः षड्भिः वाजि-सहस्रैः च भीमः तम् देशम् आव्रजत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
द्विरदानाम् द्विरद pos=n,g=m,c=6,n=p
शतैः शत pos=n,g=n,c=3,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
षड्भिः षष् pos=n,g=n,c=3,n=p
वाजि वाजिन् pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आव्रजत् आव्रज् pos=v,p=3,n=s,l=lan