Original

अतितीव्रमभूद्युद्धं तयोः पुरुषसिंहयोः ।योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ ॥ ११० ॥

Segmented

अति तीव्रम् अभूद् युद्धम् तयोः पुरुष-सिंहयोः योधानाम् प्रीति-जननम् द्रौणि च भरत-ऋषभ

Analysis

Word Lemma Parse
अति अति pos=i
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
पुरुष पुरुष pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
योधानाम् योध pos=n,g=m,c=6,n=p
प्रीति प्रीति pos=n,comp=y
जननम् जनन pos=a,g=n,c=1,n=s
द्रौणि द्रौणि pos=n,g=m,c=6,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s