Original

त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम् ।तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः ॥ ११ ॥

Segmented

त्वाम् च अपि अद्य वधिष्यामि स पुत्र-पशु-बान्धवम् तिष्ठ इदानीम् रणे यत्तः कौरवो ऽसि विशेषतः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
अद्य अद्य pos=i
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
pos=i
पुत्र पुत्र pos=n,comp=y
पशु पशु pos=n,comp=y
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
रणे रण pos=n,g=m,c=7,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
कौरवो कौरव pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
विशेषतः विशेषतः pos=i