Original

ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः ।तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान् ॥ १०९ ॥

Segmented

ततो मुमोच नाराचान् द्रौणि ताभ्याम् सहस्रशः तौ अपि अग्नि-शिखा-प्रख्या जघ्नतुः तस्य मार्गणान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
नाराचान् नाराच pos=n,g=m,c=2,n=p
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=4,n=d
सहस्रशः सहस्रशस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=3,n=p
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
मार्गणान् मार्गण pos=n,g=m,c=2,n=p