Original

धृष्टद्युम्नोऽप्यसंभ्रान्तो मुमोचाशीविषोपमान् ।सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ॥ १०८ ॥

Segmented

धृष्टद्युम्नो अपि असंभ्रान्तः मुमोच आशीविष-उपमान् सुवर्ण-पुङ्खान् विशिखान् द्रोणपुत्रस्य वक्षसि

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
अपि अपि pos=i
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
विशिखान् विशिख pos=n,g=m,c=2,n=p
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s