Original

धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप ।मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ॥ १०७ ॥

Segmented

धृष्टद्युम्न-रथम् गत्वा भैमसेनि ततस् नृप मुमोच निशितान् बाणान् पुनः द्रौणेः महा-उरसि

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
भैमसेनि भैमसेनि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
नृप नृप pos=n,g=m,c=8,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s