Original

द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् ।यदवप्लुत्य जग्राह घोरां शंकरनिर्मिताम् ॥ १०६ ॥

Segmented

द्रौणि तत् कर्म दृष्ट्वा तु सर्व-भूतानि अपूजयन् यद् अवप्लुत्य जग्राह घोराम् शङ्कर-निर्मिताम्

Analysis

Word Lemma Parse
द्रौणि द्रौणि pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
यद् यत् pos=i
अवप्लुत्य अवप्लु pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
घोराम् घोर pos=a,g=f,c=2,n=s
शङ्कर शंकर pos=n,comp=y
निर्मिताम् निर्मा pos=va,g=f,c=2,n=s,f=part