Original

साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा ।विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा ॥ १०५ ॥

Segmented

स अश्व-सूत-ध्वजम् वाहम् भस्म कृत्वा महा-प्रभा विवेश वसुधाम् भित्त्वा स अशनिः भृश-दारुणा

Analysis

Word Lemma Parse
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
वाहम् वाह pos=n,g=m,c=2,n=s
भस्म भस्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
pos=i
अशनिः अशनि pos=n,g=f,c=1,n=s
भृश भृश pos=a,comp=y
दारुणा दारुण pos=a,g=f,c=1,n=s