Original

स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः ।अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् ॥ १०३ ॥

Segmented

स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः अष्ट-चक्राम् महा-रौद्रीम् अशनीम् रुद्र-निर्मिताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
द्रोणपुत्राय द्रोणपुत्र pos=n,g=m,c=4,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
अष्ट अष्टन् pos=n,comp=y
चक्राम् चक्र pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
रौद्रीम् रौद्र pos=a,g=f,c=2,n=s
अशनीम् अशनि pos=n,g=f,c=2,n=s
रुद्र रुद्र pos=n,comp=y
निर्मिताम् निर्मा pos=va,g=f,c=2,n=s,f=part