Original

स ययौ घोररूपेण तेन जैत्रपताकिना ।द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ॥ १०२ ॥

Segmented

स ययौ घोर-रूपेण तेन जैत्र-पताकिना द्वैरथम् द्रोणपुत्रेण पुनः अपि अरि-सूदनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
घोर घोर pos=a,comp=y
रूपेण रूप pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
जैत्र जैत्र pos=a,comp=y
पताकिना पताकिन् pos=a,g=m,c=3,n=s
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
अपि अपि pos=i
अरि अरि pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s