Original

तेषु राजसहस्रेषु पाण्डवेयेषु भारत ।नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे ।ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ॥ १०० ॥

Segmented

तेषु राज-सहस्रेषु पाण्डवेयेषु भारत न एनम् निरीक्षितुम् कश्चिद् शक्नोति द्रौणिम् आहवे ऋते घटोत्कचाद् वीराद् राक्षस-इन्द्रात् महा-बलात्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
राज राजन् pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
पाण्डवेयेषु पाण्डवेय pos=a,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
निरीक्षितुम् निरीक्ष् pos=vi
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शक्नोति शक् pos=v,p=3,n=s,l=lat
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
ऋते ऋते pos=i
घटोत्कचाद् घटोत्कच pos=n,g=m,c=5,n=s
वीराद् वीर pos=n,g=m,c=5,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बलात् बल pos=n,g=m,c=5,n=s