Original

हतो भूरिश्रवा वीरस्तव पुत्रो महारथः ।शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः ॥ १० ॥

Segmented

हतो भूरिश्रवा वीरः ते पुत्रो महा-रथः शलः च एव तथा राजन् भ्रातृ-व्यसन-कर्शितः

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भ्रातृ भ्रातृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part