Original

संजय उवाच ।प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः ।सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ॥ १ ॥

Segmented

संजय उवाच प्राय-उपविष्टे तु हते पुत्रे सात्यकिना ततः सोमदत्तो भृशम् क्रुद्धः सात्यकिम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राय प्राय pos=n,comp=y
उपविष्टे उपविश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
पुत्रे पुत्र pos=n,g=m,c=7,n=s
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
ततः ततस् pos=i
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan