Original

सर्वेषु सैन्येषु च संगतेषु रात्रौ समेतेषु महारथेषु ।संलोड्यमानेषु पृथग्विधेषु के वस्तदानीं मतिमन्त आसन् ॥ ८ ॥

Segmented

सर्वेषु सैन्येषु च संगतेषु रात्रौ समेतेषु महा-रथेषु संलोड्यमानेषु पृथग्विधेषु के वः तदानीम् मतिमन्त आसन्

Analysis

Word Lemma Parse
सर्वेषु सर्व pos=n,g=n,c=7,n=p
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
pos=i
संगतेषु संगम् pos=va,g=n,c=7,n=p,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
समेतेषु समे pos=va,g=m,c=7,n=p,f=part
महा महत् pos=a,comp=y
रथेषु रथ pos=n,g=m,c=7,n=p
संलोड्यमानेषु संलोडय् pos=va,g=m,c=7,n=p,f=part
पृथग्विधेषु पृथग्विध pos=a,g=m,c=7,n=p
के pos=n,g=m,c=1,n=p
वः त्वद् pos=n,g=,c=6,n=p
तदानीम् तदानीम् pos=i
मतिमन्त मतिमत् pos=a,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan