Original

मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् ।शिशिरे कम्पमाना वै कृशा गाव इवाभिभो ॥ ६ ॥

Segmented

मन्ये ऽहम् पाण्डवान् सर्वान् भारद्वाज-शर-अर्दितान् शिशिरे कम्पमाना वै कृशा गाव इव अभिभो

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
भारद्वाज भारद्वाज pos=n,comp=y
शर शर pos=n,comp=y
अर्दितान् अर्दय् pos=va,g=m,c=2,n=p,f=part
शिशिरे शिशिर pos=n,g=n,c=7,n=s
कम्पमाना कम्प् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
कृशा कृश pos=a,g=m,c=1,n=p
गाव गो pos=n,g=,c=1,n=p
इव इव pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s