Original

के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् ।के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः ।के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे ॥ ५ ॥

Segmented

के च तम् वर-दम् वीरम् अन्वयुः द्विजसत्तमम् के च अस्य पृष्ठतो ऽगच्छन् वीराः शूरस्य युध्यतः के पुरस्ताद् अयुध्यन्त निघ्नतः शात्रवान् रणे

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
द्विजसत्तमम् द्विजसत्तम pos=n,g=m,c=2,n=s
के pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽगच्छन् गम् pos=v,p=3,n=p,l=lan
वीराः वीर pos=n,g=m,c=1,n=p
शूरस्य शूर pos=n,g=m,c=6,n=s
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
के pos=n,g=m,c=1,n=p
पुरस्ताद् पुरस्तात् pos=i
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s