Original

ततोऽभवत्तिमिरघनैरिवावृतं महाभये भयदमतीव दारुणम् ।निशामुखे बडवृकगृध्रमोदनं महात्मनां नृपवरयुद्धमद्भुतम् ॥ ४० ॥

Segmented

ततो ऽभवत् तिमिर-घनैः इव आवृतम् महा-भये भय-दम् अतीव दारुणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
तिमिर तिमिर pos=a,comp=y
घनैः घन pos=n,g=m,c=3,n=p
इव इव pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
भय भय pos=n,comp=y
दम् pos=a,g=n,c=1,n=s
अतीव अतीव pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s