Original

ततः सुतास्तव वरुणात्मजोपमा रुषान्विताः सह गुरुणा महात्मना ।वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन् ॥ ३९ ॥

Segmented

ततः सुताः ते वरुण-आत्मज-उपमाः रुषा अन्विताः सह गुरुणा महात्मना वृकोदरम् स रथ-पदाति-कुञ्जराः युयुत्सवो भृशम् अभिपर्यवारयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुताः सुत pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
वरुण वरुण pos=n,comp=y
आत्मज आत्मज pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
रुषा रुष् pos=n,g=f,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p
सह सह pos=i
गुरुणा गुरु pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
pos=i
रथ रथ pos=n,comp=y
पदाति पदाति pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
युयुत्सवो युयुत्सु pos=a,g=m,c=1,n=p
भृशम् भृशम् pos=i
अभिपर्यवारयन् अभिपरिवारय् pos=v,p=3,n=p,l=lan