Original

ततो यमौ द्रुपदविराटकेकया युधिष्ठिरश्चापि परां मुदं ययुः ।वृकोदरं भृशमभिपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः ॥ ३८ ॥

Segmented

ततो यमौ द्रुपद-विराट-केकयाः युधिष्ठिरः च अपि पराम् मुदम् ययुः वृकोदरम् भृशम् अभिपूजयन् च ते यथा अन्धके प्रतिनिहते हरम् सुराः

Analysis

Word Lemma Parse
ततो ततस् pos=i
यमौ यम pos=n,g=m,c=1,n=d
द्रुपद द्रुपद pos=n,comp=y
विराट विराट pos=n,comp=y
केकयाः केकय pos=n,g=m,c=1,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पराम् पर pos=n,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
अभिपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan
pos=i
ते तद् pos=n,g=m,c=1,n=p
यथा यथा pos=i
अन्धके अन्धक pos=n,g=m,c=7,n=s
प्रतिनिहते प्रतिनिहन् pos=va,g=m,c=7,n=s,f=part
हरम् हर pos=n,g=m,c=2,n=s
सुराः सुर pos=n,g=m,c=1,n=p