Original

ततो बले भृशलुलिते निशामुखे सुपूजितो नृपवृषभैर्वृकोदरः ।महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली ॥ ३७ ॥

Segmented

ततो बले भृश-लुलिते निशा-मुखे सु पूजितः नृप-वृषभैः वृकोदरः महा-बलः कमल-विबुद्ध-लोचनः युधिष्ठिरम् नृपतिम् अपूजयद् बली

Analysis

Word Lemma Parse
ततो ततस् pos=i
बले बल pos=n,g=n,c=7,n=s
भृश भृश pos=a,comp=y
लुलिते लुल् pos=va,g=n,c=7,n=s,f=part
निशा निशा pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
सु सु pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,comp=y
वृषभैः वृषभ pos=n,g=m,c=3,n=p
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
विबुद्ध विबुध् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
अपूजयद् पूजय् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s