Original

एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः ।विसंज्ञावाहयन्वाहान्न च द्वौ सह धावतः ॥ ३६ ॥

Segmented

एवम् उक्त्वा पलायन्त सर्वे भारत पार्थिवाः विसंज्ञाः अवाहयन् वाहान् न च द्वौ सह धावतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
पलायन्त पलाय् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
विसंज्ञाः विसंज्ञ pos=a,g=m,c=1,n=p
अवाहयन् वाहय् pos=v,p=3,n=p,l=lan
वाहान् वाह pos=n,g=m,c=2,n=p
pos=i
pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
सह सह pos=i
धावतः धाव् pos=v,p=3,n=d,l=lat