Original

ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन् ।रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति ॥ ३५ ॥

Segmented

ततो हाहाकृते सैन्ये दृष्ट्वा भीमम् नृपाः ब्रुवन् रुद्रो ऽयम् भीम-रूपेण धार्तराष्ट्रेषु गृध्यति

Analysis

Word Lemma Parse
ततो ततस् pos=i
हाहाकृते हाहाकृत pos=a,g=n,c=7,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
नृपाः नृप pos=n,g=m,c=8,n=p
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
रुद्रो रुद्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भीम भीम pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
गृध्यति गृध् pos=v,p=3,n=s,l=lat