Original

ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ ।मुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च ॥ ३४ ॥

Segmented

ततः सुतौ ते बलिनौ शूरौ दुष्कर्ण-दुर्मदौ मुष्टिना आहत्य संक्रुद्धो ममर्द चरणेन च

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुतौ सुत pos=n,g=m,c=2,n=d
ते त्वद् pos=n,g=,c=6,n=s
बलिनौ बलिन् pos=a,g=m,c=1,n=d
शूरौ शूर pos=n,g=m,c=2,n=d
दुष्कर्ण दुष्कर्ण pos=n,comp=y
दुर्मदौ दुर्मद pos=n,g=m,c=2,n=d
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
आहत्य आहन् pos=vi
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
ममर्द मृद् pos=v,p=3,n=s,l=lit
चरणेन चरण pos=n,g=m,c=3,n=s
pos=i