Original

दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् ।पादप्रहारेण धरां प्रावेशयदरिंदमः ॥ ३३ ॥

Segmented

दुर्मदस्य च वीरस्य दुष्कर्णस्य च तम् रथम् पाद-प्रहारेण धराम् प्रावेशयद् अरिंदमः

Analysis

Word Lemma Parse
दुर्मदस्य दुर्मद pos=n,g=m,c=6,n=s
pos=i
वीरस्य वीर pos=n,g=m,c=6,n=s
दुष्कर्णस्य दुष्कर्ण pos=n,g=m,c=6,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
पाद पाद pos=n,comp=y
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
धराम् धरा pos=n,g=f,c=2,n=s
प्रावेशयद् प्रवेशय् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s