Original

ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च ।कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ॥ ३२ ॥

Segmented

ततः कर्णस्य मिषतो द्रौणेः दुर्योधनस्य च कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
मिषतो मिष् pos=va,g=m,c=6,n=s,f=part
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
बाह्लीकस्य वाह्लीक pos=n,g=m,c=6,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s